Declension table of ?mahāmarṣā

Deva

FeminineSingularDualPlural
Nominativemahāmarṣā mahāmarṣe mahāmarṣāḥ
Vocativemahāmarṣe mahāmarṣe mahāmarṣāḥ
Accusativemahāmarṣām mahāmarṣe mahāmarṣāḥ
Instrumentalmahāmarṣayā mahāmarṣābhyām mahāmarṣābhiḥ
Dativemahāmarṣāyai mahāmarṣābhyām mahāmarṣābhyaḥ
Ablativemahāmarṣāyāḥ mahāmarṣābhyām mahāmarṣābhyaḥ
Genitivemahāmarṣāyāḥ mahāmarṣayoḥ mahāmarṣāṇām
Locativemahāmarṣāyām mahāmarṣayoḥ mahāmarṣāsu

Adverb -mahāmarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria