Declension table of ?mahāmarṣa

Deva

NeuterSingularDualPlural
Nominativemahāmarṣam mahāmarṣe mahāmarṣāṇi
Vocativemahāmarṣa mahāmarṣe mahāmarṣāṇi
Accusativemahāmarṣam mahāmarṣe mahāmarṣāṇi
Instrumentalmahāmarṣeṇa mahāmarṣābhyām mahāmarṣaiḥ
Dativemahāmarṣāya mahāmarṣābhyām mahāmarṣebhyaḥ
Ablativemahāmarṣāt mahāmarṣābhyām mahāmarṣebhyaḥ
Genitivemahāmarṣasya mahāmarṣayoḥ mahāmarṣāṇām
Locativemahāmarṣe mahāmarṣayoḥ mahāmarṣeṣu

Compound mahāmarṣa -

Adverb -mahāmarṣam -mahāmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria