Declension table of ?mahāmarṣa

Deva

MasculineSingularDualPlural
Nominativemahāmarṣaḥ mahāmarṣau mahāmarṣāḥ
Vocativemahāmarṣa mahāmarṣau mahāmarṣāḥ
Accusativemahāmarṣam mahāmarṣau mahāmarṣān
Instrumentalmahāmarṣeṇa mahāmarṣābhyām mahāmarṣaiḥ mahāmarṣebhiḥ
Dativemahāmarṣāya mahāmarṣābhyām mahāmarṣebhyaḥ
Ablativemahāmarṣāt mahāmarṣābhyām mahāmarṣebhyaḥ
Genitivemahāmarṣasya mahāmarṣayoḥ mahāmarṣāṇām
Locativemahāmarṣe mahāmarṣayoḥ mahāmarṣeṣu

Compound mahāmarṣa -

Adverb -mahāmarṣam -mahāmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria