Declension table of ?mahāmanuṣya

Deva

MasculineSingularDualPlural
Nominativemahāmanuṣyaḥ mahāmanuṣyau mahāmanuṣyāḥ
Vocativemahāmanuṣya mahāmanuṣyau mahāmanuṣyāḥ
Accusativemahāmanuṣyam mahāmanuṣyau mahāmanuṣyān
Instrumentalmahāmanuṣyeṇa mahāmanuṣyābhyām mahāmanuṣyaiḥ mahāmanuṣyebhiḥ
Dativemahāmanuṣyāya mahāmanuṣyābhyām mahāmanuṣyebhyaḥ
Ablativemahāmanuṣyāt mahāmanuṣyābhyām mahāmanuṣyebhyaḥ
Genitivemahāmanuṣyasya mahāmanuṣyayoḥ mahāmanuṣyāṇām
Locativemahāmanuṣye mahāmanuṣyayoḥ mahāmanuṣyeṣu

Compound mahāmanuṣya -

Adverb -mahāmanuṣyam -mahāmanuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria