Declension table of ?mahāmantrānusāriṇī

Deva

FeminineSingularDualPlural
Nominativemahāmantrānusāriṇī mahāmantrānusāriṇyau mahāmantrānusāriṇyaḥ
Vocativemahāmantrānusāriṇi mahāmantrānusāriṇyau mahāmantrānusāriṇyaḥ
Accusativemahāmantrānusāriṇīm mahāmantrānusāriṇyau mahāmantrānusāriṇīḥ
Instrumentalmahāmantrānusāriṇyā mahāmantrānusāriṇībhyām mahāmantrānusāriṇībhiḥ
Dativemahāmantrānusāriṇyai mahāmantrānusāriṇībhyām mahāmantrānusāriṇībhyaḥ
Ablativemahāmantrānusāriṇyāḥ mahāmantrānusāriṇībhyām mahāmantrānusāriṇībhyaḥ
Genitivemahāmantrānusāriṇyāḥ mahāmantrānusāriṇyoḥ mahāmantrānusāriṇīnām
Locativemahāmantrānusāriṇyām mahāmantrānusāriṇyoḥ mahāmantrānusāriṇīṣu

Compound mahāmantrānusāriṇi - mahāmantrānusāriṇī -

Adverb -mahāmantrānusāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria