Declension table of ?mahāmaitrīsamādhi

Deva

MasculineSingularDualPlural
Nominativemahāmaitrīsamādhiḥ mahāmaitrīsamādhī mahāmaitrīsamādhayaḥ
Vocativemahāmaitrīsamādhe mahāmaitrīsamādhī mahāmaitrīsamādhayaḥ
Accusativemahāmaitrīsamādhim mahāmaitrīsamādhī mahāmaitrīsamādhīn
Instrumentalmahāmaitrīsamādhinā mahāmaitrīsamādhibhyām mahāmaitrīsamādhibhiḥ
Dativemahāmaitrīsamādhaye mahāmaitrīsamādhibhyām mahāmaitrīsamādhibhyaḥ
Ablativemahāmaitrīsamādheḥ mahāmaitrīsamādhibhyām mahāmaitrīsamādhibhyaḥ
Genitivemahāmaitrīsamādheḥ mahāmaitrīsamādhyoḥ mahāmaitrīsamādhīnām
Locativemahāmaitrīsamādhau mahāmaitrīsamādhyoḥ mahāmaitrīsamādhiṣu

Compound mahāmaitrīsamādhi -

Adverb -mahāmaitrīsamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria