Declension table of mahāmahopādhyāya

Deva

MasculineSingularDualPlural
Nominativemahāmahopādhyāyaḥ mahāmahopādhyāyau mahāmahopādhyāyāḥ
Vocativemahāmahopādhyāya mahāmahopādhyāyau mahāmahopādhyāyāḥ
Accusativemahāmahopādhyāyam mahāmahopādhyāyau mahāmahopādhyāyān
Instrumentalmahāmahopādhyāyena mahāmahopādhyāyābhyām mahāmahopādhyāyaiḥ mahāmahopādhyāyebhiḥ
Dativemahāmahopādhyāyāya mahāmahopādhyāyābhyām mahāmahopādhyāyebhyaḥ
Ablativemahāmahopādhyāyāt mahāmahopādhyāyābhyām mahāmahopādhyāyebhyaḥ
Genitivemahāmahopādhyāyasya mahāmahopādhyāyayoḥ mahāmahopādhyāyānām
Locativemahāmahopādhyāye mahāmahopādhyāyayoḥ mahāmahopādhyāyeṣu

Compound mahāmahopādhyāya -

Adverb -mahāmahopādhyāyam -mahāmahopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria