Declension table of ?mahāmahivrata

Deva

NeuterSingularDualPlural
Nominativemahāmahivratam mahāmahivrate mahāmahivratāni
Vocativemahāmahivrata mahāmahivrate mahāmahivratāni
Accusativemahāmahivratam mahāmahivrate mahāmahivratāni
Instrumentalmahāmahivratena mahāmahivratābhyām mahāmahivrataiḥ
Dativemahāmahivratāya mahāmahivratābhyām mahāmahivratebhyaḥ
Ablativemahāmahivratāt mahāmahivratābhyām mahāmahivratebhyaḥ
Genitivemahāmahivratasya mahāmahivratayoḥ mahāmahivratānām
Locativemahāmahivrate mahāmahivratayoḥ mahāmahivrateṣu

Compound mahāmahivrata -

Adverb -mahāmahivratam -mahāmahivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria