Declension table of ?mahāmahivrata

Deva

MasculineSingularDualPlural
Nominativemahāmahivrataḥ mahāmahivratau mahāmahivratāḥ
Vocativemahāmahivrata mahāmahivratau mahāmahivratāḥ
Accusativemahāmahivratam mahāmahivratau mahāmahivratān
Instrumentalmahāmahivratena mahāmahivratābhyām mahāmahivrataiḥ mahāmahivratebhiḥ
Dativemahāmahivratāya mahāmahivratābhyām mahāmahivratebhyaḥ
Ablativemahāmahivratāt mahāmahivratābhyām mahāmahivratebhyaḥ
Genitivemahāmahivratasya mahāmahivratayoḥ mahāmahivratānām
Locativemahāmahivrate mahāmahivratayoḥ mahāmahivrateṣu

Compound mahāmahivrata -

Adverb -mahāmahivratam -mahāmahivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria