Declension table of ?mahāmahimaśālin

Deva

MasculineSingularDualPlural
Nominativemahāmahimaśālī mahāmahimaśālinau mahāmahimaśālinaḥ
Vocativemahāmahimaśālin mahāmahimaśālinau mahāmahimaśālinaḥ
Accusativemahāmahimaśālinam mahāmahimaśālinau mahāmahimaśālinaḥ
Instrumentalmahāmahimaśālinā mahāmahimaśālibhyām mahāmahimaśālibhiḥ
Dativemahāmahimaśāline mahāmahimaśālibhyām mahāmahimaśālibhyaḥ
Ablativemahāmahimaśālinaḥ mahāmahimaśālibhyām mahāmahimaśālibhyaḥ
Genitivemahāmahimaśālinaḥ mahāmahimaśālinoḥ mahāmahimaśālinām
Locativemahāmahimaśālini mahāmahimaśālinoḥ mahāmahimaśāliṣu

Compound mahāmahimaśāli -

Adverb -mahāmahimaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria