Declension table of ?mahāmahimatva

Deva

NeuterSingularDualPlural
Nominativemahāmahimatvam mahāmahimatve mahāmahimatvāni
Vocativemahāmahimatva mahāmahimatve mahāmahimatvāni
Accusativemahāmahimatvam mahāmahimatve mahāmahimatvāni
Instrumentalmahāmahimatvena mahāmahimatvābhyām mahāmahimatvaiḥ
Dativemahāmahimatvāya mahāmahimatvābhyām mahāmahimatvebhyaḥ
Ablativemahāmahimatvāt mahāmahimatvābhyām mahāmahimatvebhyaḥ
Genitivemahāmahimatvasya mahāmahimatvayoḥ mahāmahimatvānām
Locativemahāmahimatve mahāmahimatvayoḥ mahāmahimatveṣu

Compound mahāmahimatva -

Adverb -mahāmahimatvam -mahāmahimatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria