Declension table of ?mahāmahimanā

Deva

FeminineSingularDualPlural
Nominativemahāmahimanā mahāmahimane mahāmahimanāḥ
Vocativemahāmahimane mahāmahimane mahāmahimanāḥ
Accusativemahāmahimanām mahāmahimane mahāmahimanāḥ
Instrumentalmahāmahimanayā mahāmahimanābhyām mahāmahimanābhiḥ
Dativemahāmahimanāyai mahāmahimanābhyām mahāmahimanābhyaḥ
Ablativemahāmahimanāyāḥ mahāmahimanābhyām mahāmahimanābhyaḥ
Genitivemahāmahimanāyāḥ mahāmahimanayoḥ mahāmahimanānām
Locativemahāmahimanāyām mahāmahimanayoḥ mahāmahimanāsu

Adverb -mahāmahimanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria