Declension table of ?mahāmada

Deva

MasculineSingularDualPlural
Nominativemahāmadaḥ mahāmadau mahāmadāḥ
Vocativemahāmada mahāmadau mahāmadāḥ
Accusativemahāmadam mahāmadau mahāmadān
Instrumentalmahāmadena mahāmadābhyām mahāmadaiḥ mahāmadebhiḥ
Dativemahāmadāya mahāmadābhyām mahāmadebhyaḥ
Ablativemahāmadāt mahāmadābhyām mahāmadebhyaḥ
Genitivemahāmadasya mahāmadayoḥ mahāmadānām
Locativemahāmade mahāmadayoḥ mahāmadeṣu

Compound mahāmada -

Adverb -mahāmadam -mahāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria