Declension table of ?mahāmāyāśambara

Deva

NeuterSingularDualPlural
Nominativemahāmāyāśambaram mahāmāyāśambare mahāmāyāśambarāṇi
Vocativemahāmāyāśambara mahāmāyāśambare mahāmāyāśambarāṇi
Accusativemahāmāyāśambaram mahāmāyāśambare mahāmāyāśambarāṇi
Instrumentalmahāmāyāśambareṇa mahāmāyāśambarābhyām mahāmāyāśambaraiḥ
Dativemahāmāyāśambarāya mahāmāyāśambarābhyām mahāmāyāśambarebhyaḥ
Ablativemahāmāyāśambarāt mahāmāyāśambarābhyām mahāmāyāśambarebhyaḥ
Genitivemahāmāyāśambarasya mahāmāyāśambarayoḥ mahāmāyāśambarāṇām
Locativemahāmāyāśambare mahāmāyāśambarayoḥ mahāmāyāśambareṣu

Compound mahāmāyāśambara -

Adverb -mahāmāyāśambaram -mahāmāyāśambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria