Declension table of ?mahāmātṛgaṇeśvara

Deva

MasculineSingularDualPlural
Nominativemahāmātṛgaṇeśvaraḥ mahāmātṛgaṇeśvarau mahāmātṛgaṇeśvarāḥ
Vocativemahāmātṛgaṇeśvara mahāmātṛgaṇeśvarau mahāmātṛgaṇeśvarāḥ
Accusativemahāmātṛgaṇeśvaram mahāmātṛgaṇeśvarau mahāmātṛgaṇeśvarān
Instrumentalmahāmātṛgaṇeśvareṇa mahāmātṛgaṇeśvarābhyām mahāmātṛgaṇeśvaraiḥ mahāmātṛgaṇeśvarebhiḥ
Dativemahāmātṛgaṇeśvarāya mahāmātṛgaṇeśvarābhyām mahāmātṛgaṇeśvarebhyaḥ
Ablativemahāmātṛgaṇeśvarāt mahāmātṛgaṇeśvarābhyām mahāmātṛgaṇeśvarebhyaḥ
Genitivemahāmātṛgaṇeśvarasya mahāmātṛgaṇeśvarayoḥ mahāmātṛgaṇeśvarāṇām
Locativemahāmātṛgaṇeśvare mahāmātṛgaṇeśvarayoḥ mahāmātṛgaṇeśvareṣu

Compound mahāmātṛgaṇeśvara -

Adverb -mahāmātṛgaṇeśvaram -mahāmātṛgaṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria