Declension table of ?mahāmātṛ

Deva

FeminineSingularDualPlural
Nominativemahāmātā mahāmātārau mahāmātāraḥ
Vocativemahāmātaḥ mahāmātārau mahāmātāraḥ
Accusativemahāmātāram mahāmātārau mahāmātṝḥ
Instrumentalmahāmātrā mahāmātṛbhyām mahāmātṛbhiḥ
Dativemahāmātre mahāmātṛbhyām mahāmātṛbhyaḥ
Ablativemahāmātuḥ mahāmātṛbhyām mahāmātṛbhyaḥ
Genitivemahāmātuḥ mahāmātroḥ mahāmātṝṇām
Locativemahāmātari mahāmātroḥ mahāmātṛṣu

Compound mahāmātṛ -

Adverb -mahāmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria