Declension table of ?mahāmārgapati

Deva

MasculineSingularDualPlural
Nominativemahāmārgapatiḥ mahāmārgapatī mahāmārgapatayaḥ
Vocativemahāmārgapate mahāmārgapatī mahāmārgapatayaḥ
Accusativemahāmārgapatim mahāmārgapatī mahāmārgapatīn
Instrumentalmahāmārgapatinā mahāmārgapatibhyām mahāmārgapatibhiḥ
Dativemahāmārgapataye mahāmārgapatibhyām mahāmārgapatibhyaḥ
Ablativemahāmārgapateḥ mahāmārgapatibhyām mahāmārgapatibhyaḥ
Genitivemahāmārgapateḥ mahāmārgapatyoḥ mahāmārgapatīnām
Locativemahāmārgapatau mahāmārgapatyoḥ mahāmārgapatiṣu

Compound mahāmārgapati -

Adverb -mahāmārgapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria