Declension table of ?mahāmārakata

Deva

MasculineSingularDualPlural
Nominativemahāmārakataḥ mahāmārakatau mahāmārakatāḥ
Vocativemahāmārakata mahāmārakatau mahāmārakatāḥ
Accusativemahāmārakatam mahāmārakatau mahāmārakatān
Instrumentalmahāmārakatena mahāmārakatābhyām mahāmārakataiḥ mahāmārakatebhiḥ
Dativemahāmārakatāya mahāmārakatābhyām mahāmārakatebhyaḥ
Ablativemahāmārakatāt mahāmārakatābhyām mahāmārakatebhyaḥ
Genitivemahāmārakatasya mahāmārakatayoḥ mahāmārakatānām
Locativemahāmārakate mahāmārakatayoḥ mahāmārakateṣu

Compound mahāmārakata -

Adverb -mahāmārakatam -mahāmārakatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria