Declension table of ?mahāmālikā

Deva

FeminineSingularDualPlural
Nominativemahāmālikā mahāmālike mahāmālikāḥ
Vocativemahāmālike mahāmālike mahāmālikāḥ
Accusativemahāmālikām mahāmālike mahāmālikāḥ
Instrumentalmahāmālikayā mahāmālikābhyām mahāmālikābhiḥ
Dativemahāmālikāyai mahāmālikābhyām mahāmālikābhyaḥ
Ablativemahāmālikāyāḥ mahāmālikābhyām mahāmālikābhyaḥ
Genitivemahāmālikāyāḥ mahāmālikayoḥ mahāmālikānām
Locativemahāmālikāyām mahāmālikayoḥ mahāmālikāsu

Adverb -mahāmālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria