Declension table of ?mahāmālā

Deva

FeminineSingularDualPlural
Nominativemahāmālā mahāmāle mahāmālāḥ
Vocativemahāmāle mahāmāle mahāmālāḥ
Accusativemahāmālām mahāmāle mahāmālāḥ
Instrumentalmahāmālayā mahāmālābhyām mahāmālābhiḥ
Dativemahāmālāyai mahāmālābhyām mahāmālābhyaḥ
Ablativemahāmālāyāḥ mahāmālābhyām mahāmālābhyaḥ
Genitivemahāmālāyāḥ mahāmālayoḥ mahāmālānām
Locativemahāmālāyām mahāmālayoḥ mahāmālāsu

Adverb -mahāmālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria