Declension table of ?mahāmāla

Deva

NeuterSingularDualPlural
Nominativemahāmālam mahāmāle mahāmālāni
Vocativemahāmāla mahāmāle mahāmālāni
Accusativemahāmālam mahāmāle mahāmālāni
Instrumentalmahāmālena mahāmālābhyām mahāmālaiḥ
Dativemahāmālāya mahāmālābhyām mahāmālebhyaḥ
Ablativemahāmālāt mahāmālābhyām mahāmālebhyaḥ
Genitivemahāmālasya mahāmālayoḥ mahāmālānām
Locativemahāmāle mahāmālayoḥ mahāmāleṣu

Compound mahāmāla -

Adverb -mahāmālam -mahāmālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria