Declension table of ?mahāmāṣa

Deva

MasculineSingularDualPlural
Nominativemahāmāṣaḥ mahāmāṣau mahāmāṣāḥ
Vocativemahāmāṣa mahāmāṣau mahāmāṣāḥ
Accusativemahāmāṣam mahāmāṣau mahāmāṣān
Instrumentalmahāmāṣeṇa mahāmāṣābhyām mahāmāṣaiḥ mahāmāṣebhiḥ
Dativemahāmāṣāya mahāmāṣābhyām mahāmāṣebhyaḥ
Ablativemahāmāṣāt mahāmāṣābhyām mahāmāṣebhyaḥ
Genitivemahāmāṣasya mahāmāṣayoḥ mahāmāṣāṇām
Locativemahāmāṣe mahāmāṣayoḥ mahāmāṣeṣu

Compound mahāmāṣa -

Adverb -mahāmāṣam -mahāmāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria