Declension table of ?mahāmāṃsavikraya

Deva

MasculineSingularDualPlural
Nominativemahāmāṃsavikrayaḥ mahāmāṃsavikrayau mahāmāṃsavikrayāḥ
Vocativemahāmāṃsavikraya mahāmāṃsavikrayau mahāmāṃsavikrayāḥ
Accusativemahāmāṃsavikrayam mahāmāṃsavikrayau mahāmāṃsavikrayān
Instrumentalmahāmāṃsavikrayeṇa mahāmāṃsavikrayābhyām mahāmāṃsavikrayaiḥ mahāmāṃsavikrayebhiḥ
Dativemahāmāṃsavikrayāya mahāmāṃsavikrayābhyām mahāmāṃsavikrayebhyaḥ
Ablativemahāmāṃsavikrayāt mahāmāṃsavikrayābhyām mahāmāṃsavikrayebhyaḥ
Genitivemahāmāṃsavikrayasya mahāmāṃsavikrayayoḥ mahāmāṃsavikrayāṇām
Locativemahāmāṃsavikraye mahāmāṃsavikrayayoḥ mahāmāṃsavikrayeṣu

Compound mahāmāṃsavikraya -

Adverb -mahāmāṃsavikrayam -mahāmāṃsavikrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria