Declension table of ?mahāmāṃsa

Deva

NeuterSingularDualPlural
Nominativemahāmāṃsam mahāmāṃse mahāmāṃsāni
Vocativemahāmāṃsa mahāmāṃse mahāmāṃsāni
Accusativemahāmāṃsam mahāmāṃse mahāmāṃsāni
Instrumentalmahāmāṃsena mahāmāṃsābhyām mahāmāṃsaiḥ
Dativemahāmāṃsāya mahāmāṃsābhyām mahāmāṃsebhyaḥ
Ablativemahāmāṃsāt mahāmāṃsābhyām mahāmāṃsebhyaḥ
Genitivemahāmāṃsasya mahāmāṃsayoḥ mahāmāṃsānām
Locativemahāmāṃse mahāmāṃsayoḥ mahāmāṃseṣu

Compound mahāmāṃsa -

Adverb -mahāmāṃsam -mahāmāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria