Declension table of ?mahāmaṇi

Deva

MasculineSingularDualPlural
Nominativemahāmaṇiḥ mahāmaṇī mahāmaṇayaḥ
Vocativemahāmaṇe mahāmaṇī mahāmaṇayaḥ
Accusativemahāmaṇim mahāmaṇī mahāmaṇīn
Instrumentalmahāmaṇinā mahāmaṇibhyām mahāmaṇibhiḥ
Dativemahāmaṇaye mahāmaṇibhyām mahāmaṇibhyaḥ
Ablativemahāmaṇeḥ mahāmaṇibhyām mahāmaṇibhyaḥ
Genitivemahāmaṇeḥ mahāmaṇyoḥ mahāmaṇīnām
Locativemahāmaṇau mahāmaṇyoḥ mahāmaṇiṣu

Compound mahāmaṇi -

Adverb -mahāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria