Declension table of ?mahāmaṇḍūka

Deva

MasculineSingularDualPlural
Nominativemahāmaṇḍūkaḥ mahāmaṇḍūkau mahāmaṇḍūkāḥ
Vocativemahāmaṇḍūka mahāmaṇḍūkau mahāmaṇḍūkāḥ
Accusativemahāmaṇḍūkam mahāmaṇḍūkau mahāmaṇḍūkān
Instrumentalmahāmaṇḍūkena mahāmaṇḍūkābhyām mahāmaṇḍūkaiḥ mahāmaṇḍūkebhiḥ
Dativemahāmaṇḍūkāya mahāmaṇḍūkābhyām mahāmaṇḍūkebhyaḥ
Ablativemahāmaṇḍūkāt mahāmaṇḍūkābhyām mahāmaṇḍūkebhyaḥ
Genitivemahāmaṇḍūkasya mahāmaṇḍūkayoḥ mahāmaṇḍūkānām
Locativemahāmaṇḍūke mahāmaṇḍūkayoḥ mahāmaṇḍūkeṣu

Compound mahāmaṇḍūka -

Adverb -mahāmaṇḍūkam -mahāmaṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria