Declension table of ?mahāmaṇḍaleśvara

Deva

MasculineSingularDualPlural
Nominativemahāmaṇḍaleśvaraḥ mahāmaṇḍaleśvarau mahāmaṇḍaleśvarāḥ
Vocativemahāmaṇḍaleśvara mahāmaṇḍaleśvarau mahāmaṇḍaleśvarāḥ
Accusativemahāmaṇḍaleśvaram mahāmaṇḍaleśvarau mahāmaṇḍaleśvarān
Instrumentalmahāmaṇḍaleśvareṇa mahāmaṇḍaleśvarābhyām mahāmaṇḍaleśvaraiḥ mahāmaṇḍaleśvarebhiḥ
Dativemahāmaṇḍaleśvarāya mahāmaṇḍaleśvarābhyām mahāmaṇḍaleśvarebhyaḥ
Ablativemahāmaṇḍaleśvarāt mahāmaṇḍaleśvarābhyām mahāmaṇḍaleśvarebhyaḥ
Genitivemahāmaṇḍaleśvarasya mahāmaṇḍaleśvarayoḥ mahāmaṇḍaleśvarāṇām
Locativemahāmaṇḍaleśvare mahāmaṇḍaleśvarayoḥ mahāmaṇḍaleśvareṣu

Compound mahāmaṇḍaleśvara -

Adverb -mahāmaṇḍaleśvaram -mahāmaṇḍaleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria