Declension table of ?mahāmaṇḍala

Deva

MasculineSingularDualPlural
Nominativemahāmaṇḍalaḥ mahāmaṇḍalau mahāmaṇḍalāḥ
Vocativemahāmaṇḍala mahāmaṇḍalau mahāmaṇḍalāḥ
Accusativemahāmaṇḍalam mahāmaṇḍalau mahāmaṇḍalān
Instrumentalmahāmaṇḍalena mahāmaṇḍalābhyām mahāmaṇḍalaiḥ mahāmaṇḍalebhiḥ
Dativemahāmaṇḍalāya mahāmaṇḍalābhyām mahāmaṇḍalebhyaḥ
Ablativemahāmaṇḍalāt mahāmaṇḍalābhyām mahāmaṇḍalebhyaḥ
Genitivemahāmaṇḍalasya mahāmaṇḍalayoḥ mahāmaṇḍalānām
Locativemahāmaṇḍale mahāmaṇḍalayoḥ mahāmaṇḍaleṣu

Compound mahāmaṇḍala -

Adverb -mahāmaṇḍalam -mahāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria