Declension table of ?mahāmṛtyuñjayavidhi

Deva

MasculineSingularDualPlural
Nominativemahāmṛtyuñjayavidhiḥ mahāmṛtyuñjayavidhī mahāmṛtyuñjayavidhayaḥ
Vocativemahāmṛtyuñjayavidhe mahāmṛtyuñjayavidhī mahāmṛtyuñjayavidhayaḥ
Accusativemahāmṛtyuñjayavidhim mahāmṛtyuñjayavidhī mahāmṛtyuñjayavidhīn
Instrumentalmahāmṛtyuñjayavidhinā mahāmṛtyuñjayavidhibhyām mahāmṛtyuñjayavidhibhiḥ
Dativemahāmṛtyuñjayavidhaye mahāmṛtyuñjayavidhibhyām mahāmṛtyuñjayavidhibhyaḥ
Ablativemahāmṛtyuñjayavidheḥ mahāmṛtyuñjayavidhibhyām mahāmṛtyuñjayavidhibhyaḥ
Genitivemahāmṛtyuñjayavidheḥ mahāmṛtyuñjayavidhyoḥ mahāmṛtyuñjayavidhīnām
Locativemahāmṛtyuñjayavidhau mahāmṛtyuñjayavidhyoḥ mahāmṛtyuñjayavidhiṣu

Compound mahāmṛtyuñjayavidhi -

Adverb -mahāmṛtyuñjayavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria