Declension table of mahāmṛtyuñjaya

Deva

NeuterSingularDualPlural
Nominativemahāmṛtyuñjayam mahāmṛtyuñjaye mahāmṛtyuñjayāni
Vocativemahāmṛtyuñjaya mahāmṛtyuñjaye mahāmṛtyuñjayāni
Accusativemahāmṛtyuñjayam mahāmṛtyuñjaye mahāmṛtyuñjayāni
Instrumentalmahāmṛtyuñjayena mahāmṛtyuñjayābhyām mahāmṛtyuñjayaiḥ
Dativemahāmṛtyuñjayāya mahāmṛtyuñjayābhyām mahāmṛtyuñjayebhyaḥ
Ablativemahāmṛtyuñjayāt mahāmṛtyuñjayābhyām mahāmṛtyuñjayebhyaḥ
Genitivemahāmṛtyuñjayasya mahāmṛtyuñjayayoḥ mahāmṛtyuñjayānām
Locativemahāmṛtyuñjaye mahāmṛtyuñjayayoḥ mahāmṛtyuñjayeṣu

Compound mahāmṛtyuñjaya -

Adverb -mahāmṛtyuñjayam -mahāmṛtyuñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria