Declension table of mahāmṛtyuñjaya

Deva

MasculineSingularDualPlural
Nominativemahāmṛtyuñjayaḥ mahāmṛtyuñjayau mahāmṛtyuñjayāḥ
Vocativemahāmṛtyuñjaya mahāmṛtyuñjayau mahāmṛtyuñjayāḥ
Accusativemahāmṛtyuñjayam mahāmṛtyuñjayau mahāmṛtyuñjayān
Instrumentalmahāmṛtyuñjayena mahāmṛtyuñjayābhyām mahāmṛtyuñjayaiḥ mahāmṛtyuñjayebhiḥ
Dativemahāmṛtyuñjayāya mahāmṛtyuñjayābhyām mahāmṛtyuñjayebhyaḥ
Ablativemahāmṛtyuñjayāt mahāmṛtyuñjayābhyām mahāmṛtyuñjayebhyaḥ
Genitivemahāmṛtyuñjayasya mahāmṛtyuñjayayoḥ mahāmṛtyuñjayānām
Locativemahāmṛtyuñjaye mahāmṛtyuñjayayoḥ mahāmṛtyuñjayeṣu

Compound mahāmṛtyuñjaya -

Adverb -mahāmṛtyuñjayam -mahāmṛtyuñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria