Declension table of ?mahālikaṭabhī

Deva

FeminineSingularDualPlural
Nominativemahālikaṭabhī mahālikaṭabhyau mahālikaṭabhyaḥ
Vocativemahālikaṭabhi mahālikaṭabhyau mahālikaṭabhyaḥ
Accusativemahālikaṭabhīm mahālikaṭabhyau mahālikaṭabhīḥ
Instrumentalmahālikaṭabhyā mahālikaṭabhībhyām mahālikaṭabhībhiḥ
Dativemahālikaṭabhyai mahālikaṭabhībhyām mahālikaṭabhībhyaḥ
Ablativemahālikaṭabhyāḥ mahālikaṭabhībhyām mahālikaṭabhībhyaḥ
Genitivemahālikaṭabhyāḥ mahālikaṭabhyoḥ mahālikaṭabhīnām
Locativemahālikaṭabhyām mahālikaṭabhyoḥ mahālikaṭabhīṣu

Compound mahālikaṭabhi - mahālikaṭabhī -

Adverb -mahālikaṭabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria