Declension table of ?mahālīlāsarasvatī

Deva

FeminineSingularDualPlural
Nominativemahālīlāsarasvatī mahālīlāsarasvatyau mahālīlāsarasvatyaḥ
Vocativemahālīlāsarasvati mahālīlāsarasvatyau mahālīlāsarasvatyaḥ
Accusativemahālīlāsarasvatīm mahālīlāsarasvatyau mahālīlāsarasvatīḥ
Instrumentalmahālīlāsarasvatyā mahālīlāsarasvatībhyām mahālīlāsarasvatībhiḥ
Dativemahālīlāsarasvatyai mahālīlāsarasvatībhyām mahālīlāsarasvatībhyaḥ
Ablativemahālīlāsarasvatyāḥ mahālīlāsarasvatībhyām mahālīlāsarasvatībhyaḥ
Genitivemahālīlāsarasvatyāḥ mahālīlāsarasvatyoḥ mahālīlāsarasvatīnām
Locativemahālīlāsarasvatyām mahālīlāsarasvatyoḥ mahālīlāsarasvatīṣu

Compound mahālīlāsarasvati - mahālīlāsarasvatī -

Adverb -mahālīlāsarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria