Declension table of ?mahāliṅgayogin

Deva

MasculineSingularDualPlural
Nominativemahāliṅgayogī mahāliṅgayoginau mahāliṅgayoginaḥ
Vocativemahāliṅgayogin mahāliṅgayoginau mahāliṅgayoginaḥ
Accusativemahāliṅgayoginam mahāliṅgayoginau mahāliṅgayoginaḥ
Instrumentalmahāliṅgayoginā mahāliṅgayogibhyām mahāliṅgayogibhiḥ
Dativemahāliṅgayogine mahāliṅgayogibhyām mahāliṅgayogibhyaḥ
Ablativemahāliṅgayoginaḥ mahāliṅgayogibhyām mahāliṅgayogibhyaḥ
Genitivemahāliṅgayoginaḥ mahāliṅgayoginoḥ mahāliṅgayoginām
Locativemahāliṅgayogini mahāliṅgayoginoḥ mahāliṅgayogiṣu

Compound mahāliṅgayogi -

Adverb -mahāliṅgayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria