Declension table of ?mahālayaprayoga

Deva

MasculineSingularDualPlural
Nominativemahālayaprayogaḥ mahālayaprayogau mahālayaprayogāḥ
Vocativemahālayaprayoga mahālayaprayogau mahālayaprayogāḥ
Accusativemahālayaprayogam mahālayaprayogau mahālayaprayogān
Instrumentalmahālayaprayogeṇa mahālayaprayogābhyām mahālayaprayogaiḥ mahālayaprayogebhiḥ
Dativemahālayaprayogāya mahālayaprayogābhyām mahālayaprayogebhyaḥ
Ablativemahālayaprayogāt mahālayaprayogābhyām mahālayaprayogebhyaḥ
Genitivemahālayaprayogasya mahālayaprayogayoḥ mahālayaprayogāṇām
Locativemahālayaprayoge mahālayaprayogayoḥ mahālayaprayogeṣu

Compound mahālayaprayoga -

Adverb -mahālayaprayogam -mahālayaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria