Declension table of ?mahālalāṭā

Deva

FeminineSingularDualPlural
Nominativemahālalāṭā mahālalāṭe mahālalāṭāḥ
Vocativemahālalāṭe mahālalāṭe mahālalāṭāḥ
Accusativemahālalāṭām mahālalāṭe mahālalāṭāḥ
Instrumentalmahālalāṭayā mahālalāṭābhyām mahālalāṭābhiḥ
Dativemahālalāṭāyai mahālalāṭābhyām mahālalāṭābhyaḥ
Ablativemahālalāṭāyāḥ mahālalāṭābhyām mahālalāṭābhyaḥ
Genitivemahālalāṭāyāḥ mahālalāṭayoḥ mahālalāṭānām
Locativemahālalāṭāyām mahālalāṭayoḥ mahālalāṭāsu

Adverb -mahālalāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria