Declension table of ?mahālalāṭa

Deva

NeuterSingularDualPlural
Nominativemahālalāṭam mahālalāṭe mahālalāṭāni
Vocativemahālalāṭa mahālalāṭe mahālalāṭāni
Accusativemahālalāṭam mahālalāṭe mahālalāṭāni
Instrumentalmahālalāṭena mahālalāṭābhyām mahālalāṭaiḥ
Dativemahālalāṭāya mahālalāṭābhyām mahālalāṭebhyaḥ
Ablativemahālalāṭāt mahālalāṭābhyām mahālalāṭebhyaḥ
Genitivemahālalāṭasya mahālalāṭayoḥ mahālalāṭānām
Locativemahālalāṭe mahālalāṭayoḥ mahālalāṭeṣu

Compound mahālalāṭa -

Adverb -mahālalāṭam -mahālalāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria