Declension table of ?mahālakṣmīvratapūjā

Deva

FeminineSingularDualPlural
Nominativemahālakṣmīvratapūjā mahālakṣmīvratapūje mahālakṣmīvratapūjāḥ
Vocativemahālakṣmīvratapūje mahālakṣmīvratapūje mahālakṣmīvratapūjāḥ
Accusativemahālakṣmīvratapūjām mahālakṣmīvratapūje mahālakṣmīvratapūjāḥ
Instrumentalmahālakṣmīvratapūjayā mahālakṣmīvratapūjābhyām mahālakṣmīvratapūjābhiḥ
Dativemahālakṣmīvratapūjāyai mahālakṣmīvratapūjābhyām mahālakṣmīvratapūjābhyaḥ
Ablativemahālakṣmīvratapūjāyāḥ mahālakṣmīvratapūjābhyām mahālakṣmīvratapūjābhyaḥ
Genitivemahālakṣmīvratapūjāyāḥ mahālakṣmīvratapūjayoḥ mahālakṣmīvratapūjānām
Locativemahālakṣmīvratapūjāyām mahālakṣmīvratapūjayoḥ mahālakṣmīvratapūjāsu

Adverb -mahālakṣmīvratapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria