Declension table of ?mahālakṣmīsūkta

Deva

NeuterSingularDualPlural
Nominativemahālakṣmīsūktam mahālakṣmīsūkte mahālakṣmīsūktāni
Vocativemahālakṣmīsūkta mahālakṣmīsūkte mahālakṣmīsūktāni
Accusativemahālakṣmīsūktam mahālakṣmīsūkte mahālakṣmīsūktāni
Instrumentalmahālakṣmīsūktena mahālakṣmīsūktābhyām mahālakṣmīsūktaiḥ
Dativemahālakṣmīsūktāya mahālakṣmīsūktābhyām mahālakṣmīsūktebhyaḥ
Ablativemahālakṣmīsūktāt mahālakṣmīsūktābhyām mahālakṣmīsūktebhyaḥ
Genitivemahālakṣmīsūktasya mahālakṣmīsūktayoḥ mahālakṣmīsūktānām
Locativemahālakṣmīsūkte mahālakṣmīsūktayoḥ mahālakṣmīsūkteṣu

Compound mahālakṣmīsūkta -

Adverb -mahālakṣmīsūktam -mahālakṣmīsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria