Declension table of ?mahālakṣmīnāmavidhi

Deva

MasculineSingularDualPlural
Nominativemahālakṣmīnāmavidhiḥ mahālakṣmīnāmavidhī mahālakṣmīnāmavidhayaḥ
Vocativemahālakṣmīnāmavidhe mahālakṣmīnāmavidhī mahālakṣmīnāmavidhayaḥ
Accusativemahālakṣmīnāmavidhim mahālakṣmīnāmavidhī mahālakṣmīnāmavidhīn
Instrumentalmahālakṣmīnāmavidhinā mahālakṣmīnāmavidhibhyām mahālakṣmīnāmavidhibhiḥ
Dativemahālakṣmīnāmavidhaye mahālakṣmīnāmavidhibhyām mahālakṣmīnāmavidhibhyaḥ
Ablativemahālakṣmīnāmavidheḥ mahālakṣmīnāmavidhibhyām mahālakṣmīnāmavidhibhyaḥ
Genitivemahālakṣmīnāmavidheḥ mahālakṣmīnāmavidhyoḥ mahālakṣmīnāmavidhīnām
Locativemahālakṣmīnāmavidhau mahālakṣmīnāmavidhyoḥ mahālakṣmīnāmavidhiṣu

Compound mahālakṣmīnāmavidhi -

Adverb -mahālakṣmīnāmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria