Declension table of ?mahālakṣmīhṛdayastotra

Deva

NeuterSingularDualPlural
Nominativemahālakṣmīhṛdayastotram mahālakṣmīhṛdayastotre mahālakṣmīhṛdayastotrāṇi
Vocativemahālakṣmīhṛdayastotra mahālakṣmīhṛdayastotre mahālakṣmīhṛdayastotrāṇi
Accusativemahālakṣmīhṛdayastotram mahālakṣmīhṛdayastotre mahālakṣmīhṛdayastotrāṇi
Instrumentalmahālakṣmīhṛdayastotreṇa mahālakṣmīhṛdayastotrābhyām mahālakṣmīhṛdayastotraiḥ
Dativemahālakṣmīhṛdayastotrāya mahālakṣmīhṛdayastotrābhyām mahālakṣmīhṛdayastotrebhyaḥ
Ablativemahālakṣmīhṛdayastotrāt mahālakṣmīhṛdayastotrābhyām mahālakṣmīhṛdayastotrebhyaḥ
Genitivemahālakṣmīhṛdayastotrasya mahālakṣmīhṛdayastotrayoḥ mahālakṣmīhṛdayastotrāṇām
Locativemahālakṣmīhṛdayastotre mahālakṣmīhṛdayastotrayoḥ mahālakṣmīhṛdayastotreṣu

Compound mahālakṣmīhṛdayastotra -

Adverb -mahālakṣmīhṛdayastotram -mahālakṣmīhṛdayastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria