Declension table of ?mahākula

Deva

MasculineSingularDualPlural
Nominativemahākulaḥ mahākulau mahākulāḥ
Vocativemahākula mahākulau mahākulāḥ
Accusativemahākulam mahākulau mahākulān
Instrumentalmahākulena mahākulābhyām mahākulaiḥ mahākulebhiḥ
Dativemahākulāya mahākulābhyām mahākulebhyaḥ
Ablativemahākulāt mahākulābhyām mahākulebhyaḥ
Genitivemahākulasya mahākulayoḥ mahākulānām
Locativemahākule mahākulayoḥ mahākuleṣu

Compound mahākula -

Adverb -mahākulam -mahākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria