Declension table of ?mahākuṣṭha

Deva

NeuterSingularDualPlural
Nominativemahākuṣṭham mahākuṣṭhe mahākuṣṭhāni
Vocativemahākuṣṭha mahākuṣṭhe mahākuṣṭhāni
Accusativemahākuṣṭham mahākuṣṭhe mahākuṣṭhāni
Instrumentalmahākuṣṭhena mahākuṣṭhābhyām mahākuṣṭhaiḥ
Dativemahākuṣṭhāya mahākuṣṭhābhyām mahākuṣṭhebhyaḥ
Ablativemahākuṣṭhāt mahākuṣṭhābhyām mahākuṣṭhebhyaḥ
Genitivemahākuṣṭhasya mahākuṣṭhayoḥ mahākuṣṭhānām
Locativemahākuṣṭhe mahākuṣṭhayoḥ mahākuṣṭheṣu

Compound mahākuṣṭha -

Adverb -mahākuṣṭham -mahākuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria