Declension table of ?mahākuṇḍa

Deva

MasculineSingularDualPlural
Nominativemahākuṇḍaḥ mahākuṇḍau mahākuṇḍāḥ
Vocativemahākuṇḍa mahākuṇḍau mahākuṇḍāḥ
Accusativemahākuṇḍam mahākuṇḍau mahākuṇḍān
Instrumentalmahākuṇḍena mahākuṇḍābhyām mahākuṇḍaiḥ mahākuṇḍebhiḥ
Dativemahākuṇḍāya mahākuṇḍābhyām mahākuṇḍebhyaḥ
Ablativemahākuṇḍāt mahākuṇḍābhyām mahākuṇḍebhyaḥ
Genitivemahākuṇḍasya mahākuṇḍayoḥ mahākuṇḍānām
Locativemahākuṇḍe mahākuṇḍayoḥ mahākuṇḍeṣu

Compound mahākuṇḍa -

Adverb -mahākuṇḍam -mahākuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria