Declension table of ?mahākrodha

Deva

NeuterSingularDualPlural
Nominativemahākrodham mahākrodhe mahākrodhāni
Vocativemahākrodha mahākrodhe mahākrodhāni
Accusativemahākrodham mahākrodhe mahākrodhāni
Instrumentalmahākrodhena mahākrodhābhyām mahākrodhaiḥ
Dativemahākrodhāya mahākrodhābhyām mahākrodhebhyaḥ
Ablativemahākrodhāt mahākrodhābhyām mahākrodhebhyaḥ
Genitivemahākrodhasya mahākrodhayoḥ mahākrodhānām
Locativemahākrodhe mahākrodhayoḥ mahākrodheṣu

Compound mahākrodha -

Adverb -mahākrodham -mahākrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria