Declension table of ?mahākrama

Deva

MasculineSingularDualPlural
Nominativemahākramaḥ mahākramau mahākramāḥ
Vocativemahākrama mahākramau mahākramāḥ
Accusativemahākramam mahākramau mahākramān
Instrumentalmahākrameṇa mahākramābhyām mahākramaiḥ mahākramebhiḥ
Dativemahākramāya mahākramābhyām mahākramebhyaḥ
Ablativemahākramāt mahākramābhyām mahākramebhyaḥ
Genitivemahākramasya mahākramayoḥ mahākramāṇām
Locativemahākrame mahākramayoḥ mahākrameṣu

Compound mahākrama -

Adverb -mahākramam -mahākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria