Declension table of ?mahākīṭaparvata

Deva

MasculineSingularDualPlural
Nominativemahākīṭaparvataḥ mahākīṭaparvatau mahākīṭaparvatāḥ
Vocativemahākīṭaparvata mahākīṭaparvatau mahākīṭaparvatāḥ
Accusativemahākīṭaparvatam mahākīṭaparvatau mahākīṭaparvatān
Instrumentalmahākīṭaparvatena mahākīṭaparvatābhyām mahākīṭaparvataiḥ mahākīṭaparvatebhiḥ
Dativemahākīṭaparvatāya mahākīṭaparvatābhyām mahākīṭaparvatebhyaḥ
Ablativemahākīṭaparvatāt mahākīṭaparvatābhyām mahākīṭaparvatebhyaḥ
Genitivemahākīṭaparvatasya mahākīṭaparvatayoḥ mahākīṭaparvatānām
Locativemahākīṭaparvate mahākīṭaparvatayoḥ mahākīṭaparvateṣu

Compound mahākīṭaparvata -

Adverb -mahākīṭaparvatam -mahākīṭaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria