Declension table of ?mahākhyāta

Deva

MasculineSingularDualPlural
Nominativemahākhyātaḥ mahākhyātau mahākhyātāḥ
Vocativemahākhyāta mahākhyātau mahākhyātāḥ
Accusativemahākhyātam mahākhyātau mahākhyātān
Instrumentalmahākhyātena mahākhyātābhyām mahākhyātaiḥ mahākhyātebhiḥ
Dativemahākhyātāya mahākhyātābhyām mahākhyātebhyaḥ
Ablativemahākhyātāt mahākhyātābhyām mahākhyātebhyaḥ
Genitivemahākhyātasya mahākhyātayoḥ mahākhyātānām
Locativemahākhyāte mahākhyātayoḥ mahākhyāteṣu

Compound mahākhyāta -

Adverb -mahākhyātam -mahākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria