Declension table of ?mahākeśa

Deva

MasculineSingularDualPlural
Nominativemahākeśaḥ mahākeśau mahākeśāḥ
Vocativemahākeśa mahākeśau mahākeśāḥ
Accusativemahākeśam mahākeśau mahākeśān
Instrumentalmahākeśena mahākeśābhyām mahākeśaiḥ mahākeśebhiḥ
Dativemahākeśāya mahākeśābhyām mahākeśebhyaḥ
Ablativemahākeśāt mahākeśābhyām mahākeśebhyaḥ
Genitivemahākeśasya mahākeśayoḥ mahākeśānām
Locativemahākeśe mahākeśayoḥ mahākeśeṣu

Compound mahākeśa -

Adverb -mahākeśam -mahākeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria