Declension table of ?mahākauṣṭhila

Deva

MasculineSingularDualPlural
Nominativemahākauṣṭhilaḥ mahākauṣṭhilau mahākauṣṭhilāḥ
Vocativemahākauṣṭhila mahākauṣṭhilau mahākauṣṭhilāḥ
Accusativemahākauṣṭhilam mahākauṣṭhilau mahākauṣṭhilān
Instrumentalmahākauṣṭhilena mahākauṣṭhilābhyām mahākauṣṭhilaiḥ mahākauṣṭhilebhiḥ
Dativemahākauṣṭhilāya mahākauṣṭhilābhyām mahākauṣṭhilebhyaḥ
Ablativemahākauṣṭhilāt mahākauṣṭhilābhyām mahākauṣṭhilebhyaḥ
Genitivemahākauṣṭhilasya mahākauṣṭhilayoḥ mahākauṣṭhilānām
Locativemahākauṣṭhile mahākauṣṭhilayoḥ mahākauṣṭhileṣu

Compound mahākauṣṭhila -

Adverb -mahākauṣṭhilam -mahākauṣṭhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria